Pages

Shiv Mahimna Stotra


"Namo nama Shri Guru padukabhyam"

II RAM II
Shree Ganeshaaya Namah

SHIV MAHIMNAH STOTRAM
Pushpadanta Uvaacha

Mahimnah paaram te paramvidusho yadyasadrishi
Stutirbrahmaadeenaamapi tadavasannaastvayi girah|
Athaavaachyah sarvah svamatiparinaamaavadhi grinan
Mamaapyesha stotre har nirapavaadah parikarah || 1 ||

Ateetah panthaanam tav cha mahimaa vaangmanasayo
Ratadavyaavrittyaa yam chakitamabhidhatte shrutirapi |
Sa kasya stotavyah katividhagunah kasya vishayah
Pade tvarvaachine patati na manah kasya na vachah || 2 ||

Madhuspheetaa vaachah paramamamritam nirmitavata
Stava brahmankim vaagapi suragurorvismayapadam |
Mama tvetaam vaanim gunakathanpunyen bhavatah
Punaamityarthesminpuramathan buddhirvyavasitaa || 3 ||

Tavaishvaryam yattajjagadudayarakshaapralayakrit
Trayeevastuvyastam tisrishu gunabhinnaasu tanushu |
Abhavyaanaamasminvarad ramaneeyaamaramaneem
Vihantum vyaakrosheem vidadhata ihaike jadadhiyah || 4 ||

Kimeehah kinkaayah sa khalu kimupaayastribhuvanam
Kimaadhaaro dhaataa srijati kimupaadaana iti cha |
Atarkyaishvarye tvayyanavasaraduhstho hatadhiyah
Kutarkoyam kaanshchinmukharayati mohaaya jagatah || 5 ||

Ajanmaano lokaah kimavayavavantopi jagataa
Madhishthaataaram kim bhavavidhirnaadritya bhavati |
Aneesho vaa kuryaad bhuvanajanane kah parikaro
Yato mandaastvaam pratyamaravar sansherat ime || 6 ||

Trayee saankhyam yogah pashupatimatam vaishnavamiti
Prabhinne prasthaane paramidamadah pathyamiti cha |
Rucheenaam vaichitryaadju kutilanaanaapathajushaam
Nrinaameko gamyastvamasi payasaamarnava iva || 7 ||

Mahokshah khatvaangam parashurajinam bhasma phaninah
Kapaalam cheteeyattava varada tantropakaranam |
Suraastaam taamriddhim dadhati tu bhavad bhroo pranihitaam
Na hi svaatmaaraamam vishayamrigtrishnaa bhramayati || 8 ||

Dhruvam kashchitsarvam sakalamaparastva dhruvamidam
Paro dhrauvyaadhrauvye jagati gadati vyastavishaye |
Samastepyetasmin puramathana tairvismita iva
Stuvanjihremi tvaam na khalu nanu dhrishtaa mukhartaa || 9 ||

Tavaishvaryam yatnaadyadupari viranchirhariradhah
Parichchhettum yaataavanalamanala skandhavapushah |
Tato bhaktishraddhaa bharaguru gunadbhyaam girishayat
Svayam tasthe taabhyaam tava kimanuvrittirna phalati || 10 ||

Ayatnaadaapaadya tribhuvanamavair vyatikaram
Dashaasyo yad baahoonbhrita rankandoo paravashaan |
Shirah padmashrenee rachit charanaambhoruh baleh
Sthiraayaastvadbhaktestripurahara visphurjitamidam || 11 ||

Amushya tvatsevaa samadhigata saaram bhujavanam
Balaatkailaasepi tvadadhivasatau vikrarmayatah |
Alabhyaa paataalepyalasachalitaangushtha shirasi
Pratisthaa tvayyaaseed dhruvamupachito muhyati khalah || 12 ||

Yadriddhim sutraamno varada paramochchairapi satee
Madhashchakre baanah parijanavidheyastribhuvanah |
Na tachchitram tasminvarivasitari tvachcharanayor
Naksyaa unnatyai bhavati shirasastvayyavanatih || 13 ||

Akaandabrahmaandakshayachakitadevaasurakripaa
Vidheyasyaaseedyastrinayana visham sanhritavatah |
Sa kalmaashah kanthe tava na kurute na shriyamaho
Vikaaropi shlaaghyo bhuvanabhaya bhangavyasaninah || 14 ||

Asiddhaarthaa naiva kvachidapi sadevaasuranare
Nivartante nityam jagati jayino yasya vishikhaah |
Sa pashyanneesha tvaamitara surasaadhaaranamabhoot
Smarah smartavyaatmaa na hi vashishu pathyah paribhavah || 15 ||

Mahee paadaaghaataad vrajati sahasaa sanshayapadam
Padam vishnorbhraamyad bhujaparigh rugnagrahaganam |
Muhurdyaurdausthyam yaatyanibhritajataataaditatataa
Jagadrakshaayai tvam natasi nanu vaamaiva vibhutaa || 16 ||

Vipadvyaapee taaraagana gunita phenodgamaruchih
Pravaaho vaaraam yah prishatalaghudrishtah shirasi te |
Jagad dveepaakaaram jaladhivalayam tena kritami
Tyanenaivonneyam dhritamahima divyam tava vapuh || 17 ||

Rathah kshoneeyantaa shatadhritiragendro dhanuratho
Rathaange chandraarkau rathacharanpaanih shara iti |
Didhakshoste koyam tripuratrinamaadambaravidhir
Vidheyaih kridantyo na khalu paratantraah prabhudhiyah || 18 ||

Hariste saahastram kamalabalimaadhaaya padayo
Yadekone tasminnijamudaharannetrakamalam |
Gato bhaktyudrekah parinatimasau chakravapushaa
Trayaanaam rakshaayai tripurahar jaagarti jagataam || 19 ||

Kratau supte jaagrattvamasi phalayoge kratumataam
Kva karma pradhvastam phalati purushaaraadhanamrite |
Atastvaam samprekshya kratushu phaladaanapratibhuvam
Shrutau shraddhaam baddhvaa dridrhaparikarah karmasu janah || 20 ||

Kriyaadaksho dakshah kratupatiradheeshastanubhritaa
Mrisheenaamaartvijyam sharanad sadasyaah suraganaah |
Kratubhranshastvattah kratuphal vidhaanavyasanino
Dhruvam kartuh shraddhaavidhuramabhichaaraaya hi sakhaah || 21 ||

Prajaanaatham naatha prasabhamabhikam svaam duhitaram
Gatam rohidbhootaam riramayishumrishyasya vapushaa |
Dhanushpaaneryaatam divamapi sapatraakritamamum
Trasantam tedyaapi tyajati na mrigavyaadharabhasah || 22 ||

Svalaavanyaashansaa dhritadhanushamahnaaya trinavat
Tpurah plushtam drishtvaa puramathan pushpaayudhamapi |
Yadi strainam daivi yamaniratadehaardhaghatanaa
Davaiti tvaamaddhaa bata varada mugdhaa yuvatayah || 23 ||

Smashaaneshvaakreerhaa smarahara pishaachaah sahacharaa
Shchitaabhasmaalepah sragapi nrikaroteeparikarah |
Amangalyam sheelam tav bhavatu naamaivamakhilam
Tathaapi smartrinaam varada paramam mangalamasi || 24 ||

Manah pratyakchitte savidhamavadhaayaattamarutah
Prahrishyadromaanah pramadasalilotsangitadrishah |
Yadaalokyaahlaadam hrada iva nimajyaamritamaye
Dadhatyantastattvam kimapi yaminastatkila bhavaan || 25 ||

Tvamarkastvam somastvamasi pavanastvam hutavahas
Stvamaapastvam vyoma tvamu dharaniraatmaa tvamiti cha |
Parichchhinnaamevam tvayi parinataa bibhratu giram
Na vidmastattattvam vayamiha tu yattvam na bhavasi || 26 ||

Trayeem tistro vritteestribhuvanamatho treenapi suraa
Nakaaraadyairvarnai stribhirabhidadhatteerna vikriti |
Tureeyam te dhaama dhvanibhiravarundhaanamanubhih
Samastam vyastam tvaam sharanad grinaatyomiti padam || 27 ||

Bhavah sharvo rudrah pashupatirathograh saha mahaan
Stathaa bheemeshaanaaviti yadabhidhaanaashTakamidam |
Amushmin pratyekam pravicharati deva shrutirapi
Priyaayaasmai dhaamne pravihit namsyosmi bhavate || 28 ||

Namo nedishthaaya priyadava davishthaaya cha namo
Namah kshodishthaaya smarahara mahishthaaya cha namah |
Namo varshishthaaya trinayana yavishthaaya cha namo
Namah sarvasmai te tadidamiti sarvaaya cha namah || 29 ||

Bahalarajse vishvotpattau bhavaaya namo namah
Prabalatamase tatsanhaare haraaya namo namah |
Janasukhkrite sattvodriktau mridaaya namo namah
Pramahasi pade nistraigunye shivaaya namo namah || 30 ||

Krishaparinati chetah kleshavashyam kva chedam
Kva cha tava gunaseemollanghinee shashvadriddhih |
Iti chakitamamandeekritya maam bhaktiraadhaat
Varada charanyoste vaakyapushpopahaaram || 31 ||

Asitagirisamam syaatkajjalam sindhupaatre
Surataruvarshaakhaa lekhani patramurvi |
Likhati yadi griheetvaa shaaradaa sarvakaalam
Tadapi tav gunaanaameesha paaram na yaati || 32 ||

Asurasuramuneendrairarchitasyendumauler
Grathitagunamahimno nirgunasyeshvarasya |
Sakalaganavarishthah pushpadantaabhidhaano
Ruchiramalaghuvritaih stotrametachchakaara || 33 ||

Aharaharnavadyam dhoorjaTeh stotrametat
Pathati paramabhaktyaa shuddhachittah pumaanyah |
Sa bhavati shivloke rudratulyastathaatra
Prachurataradhanaayuh putravaankeertimanshcha || 34 ||

Maheshaannaaparo devo mahimno naaparaa stutih |
Aghoraannaaparo mantro naasti tattvam guroh param || 35 ||

Deekshaa daanam tapasteertham gnaanam yaagaadikaah kriyaah |
Mahimnastav paathasya kalaam naarhanti shoDasheem || 36 ||

Kusumadashananaamaa sarvagandharvaraajah
Shishushashidharamaulerdeva devasya daasah |
Sa khalu nijamahimno bhrashta evaasya roshaat
Stavanamidamakaarsheeddivyadivyam mahimnah || 37 ||

Suravaramunipujyam svargamokshaik hetum
Pathati yadi manushyah praanjalirnaanyachetaah |
Vrajati shivasameepam kinnaraih stooyamaanah
Stavanamidamamogham pushpadantapraneetam || 38 ||

Aasamaaptamidam stotram punyam gandharvabhaashitam |
Anaupamyam manohaari shivameeshvaravarnanam || 39 ||

Ityeshaa vaangmayee poojaa shreemat shankarapaadayoh |
Arpitaa ten deveshah preeyataam me sadaashivah || 40 ||

Tava tatvam na jaanaami keedrishosi maheshvara
Yaadrishosi mahaadeva taadrishaaya namo namah || 41 ||

Ekakaalam dvikaalam vaa trikaalam yah pathennarah
Sarvapaapa vinirmukta shivloke maheeyate || 42 ||

Shreepushpadantamukhpankajanirgatena
Stotrena kilbishaharena harapriyena |
Kanthasthitena pathitena samaahitena
Supreenito bhavati bhootapaatirmaheshah || 43 ||

Iti Shri Pushpadantad Viruktam Shivmahimnah Stotram Sampurnam

1 comment: